Kastūri tilaka lalāṭa phalake vakṣhasthale kaustubham
Nāsāgre navamauktikaṁ karatale vēṇuṁ kare kaṅkaṇaṁ
Sarvāṅge hari chandanaṁ cha kalayaṁ
Kaṇṭhēcha muktāvaḷī gopastrī………
Gopastrī pariveṣṭitau ………
Vijayatejē gopāla chūḍāmaṇi
Bāla gopāla Krishna pāhi pāhi
Nīlamēgha śarīra nityanandaṁ dēhi
Bāla……..nandabāla….. gopabala…….. yadubāla……..
Gopāla Krishna pāhi pāhi
Nīlamēgha śarīra nityanandaṁ dēhi
Kālabha sundara gamana kastūri śōbhitānana
Naliṇa dhaḷayata nayana nandanandana
Miḷita gopa vadhu jana mīnāṅga kōṭi mōhana
Daḷita saṁsāra bandhana nandanandana
Bāla gopāla Krishna pāhi pāhi
Vyatyasta pādaravinda viśvavandita Mukunda
Satyākanda bōdhā nanda sadguṇa bṛnda Govinda
Pratyasthāmitā bhedā gandha pālita nandasunan̄da
Nityadā Nārāyaṇatīrtha
Nirmalā nanda nandagōvinda || Bāla ||

